Declension table of ?hastinakha

Deva

MasculineSingularDualPlural
Nominativehastinakhaḥ hastinakhau hastinakhāḥ
Vocativehastinakha hastinakhau hastinakhāḥ
Accusativehastinakham hastinakhau hastinakhān
Instrumentalhastinakhena hastinakhābhyām hastinakhaiḥ hastinakhebhiḥ
Dativehastinakhāya hastinakhābhyām hastinakhebhyaḥ
Ablativehastinakhāt hastinakhābhyām hastinakhebhyaḥ
Genitivehastinakhasya hastinakhayoḥ hastinakhānām
Locativehastinakhe hastinakhayoḥ hastinakheṣu

Compound hastinakha -

Adverb -hastinakham -hastinakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria