Declension table of ?hastimada

Deva

MasculineSingularDualPlural
Nominativehastimadaḥ hastimadau hastimadāḥ
Vocativehastimada hastimadau hastimadāḥ
Accusativehastimadam hastimadau hastimadān
Instrumentalhastimadena hastimadābhyām hastimadaiḥ hastimadebhiḥ
Dativehastimadāya hastimadābhyām hastimadebhyaḥ
Ablativehastimadāt hastimadābhyām hastimadebhyaḥ
Genitivehastimadasya hastimadayoḥ hastimadānām
Locativehastimade hastimadayoḥ hastimadeṣu

Compound hastimada -

Adverb -hastimadam -hastimadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria