Declension table of ?hastikarṇa

Deva

MasculineSingularDualPlural
Nominativehastikarṇaḥ hastikarṇau hastikarṇāḥ
Vocativehastikarṇa hastikarṇau hastikarṇāḥ
Accusativehastikarṇam hastikarṇau hastikarṇān
Instrumentalhastikarṇena hastikarṇābhyām hastikarṇaiḥ hastikarṇebhiḥ
Dativehastikarṇāya hastikarṇābhyām hastikarṇebhyaḥ
Ablativehastikarṇāt hastikarṇābhyām hastikarṇebhyaḥ
Genitivehastikarṇasya hastikarṇayoḥ hastikarṇānām
Locativehastikarṇe hastikarṇayoḥ hastikarṇeṣu

Compound hastikarṇa -

Adverb -hastikarṇam -hastikarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria