Declension table of ?hastigirimāhātmya

Deva

NeuterSingularDualPlural
Nominativehastigirimāhātmyam hastigirimāhātmye hastigirimāhātmyāni
Vocativehastigirimāhātmya hastigirimāhātmye hastigirimāhātmyāni
Accusativehastigirimāhātmyam hastigirimāhātmye hastigirimāhātmyāni
Instrumentalhastigirimāhātmyena hastigirimāhātmyābhyām hastigirimāhātmyaiḥ
Dativehastigirimāhātmyāya hastigirimāhātmyābhyām hastigirimāhātmyebhyaḥ
Ablativehastigirimāhātmyāt hastigirimāhātmyābhyām hastigirimāhātmyebhyaḥ
Genitivehastigirimāhātmyasya hastigirimāhātmyayoḥ hastigirimāhātmyānām
Locativehastigirimāhātmye hastigirimāhātmyayoḥ hastigirimāhātmyeṣu

Compound hastigirimāhātmya -

Adverb -hastigirimāhātmyam -hastigirimāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria