Declension table of ?hastighoṣātakī

Deva

FeminineSingularDualPlural
Nominativehastighoṣātakī hastighoṣātakyau hastighoṣātakyaḥ
Vocativehastighoṣātaki hastighoṣātakyau hastighoṣātakyaḥ
Accusativehastighoṣātakīm hastighoṣātakyau hastighoṣātakīḥ
Instrumentalhastighoṣātakyā hastighoṣātakībhyām hastighoṣātakībhiḥ
Dativehastighoṣātakyai hastighoṣātakībhyām hastighoṣātakībhyaḥ
Ablativehastighoṣātakyāḥ hastighoṣātakībhyām hastighoṣātakībhyaḥ
Genitivehastighoṣātakyāḥ hastighoṣātakyoḥ hastighoṣātakīnām
Locativehastighoṣātakyām hastighoṣātakyoḥ hastighoṣātakīṣu

Compound hastighoṣātaki - hastighoṣātakī -

Adverb -hastighoṣātaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria