Declension table of ?hastidvayasa

Deva

NeuterSingularDualPlural
Nominativehastidvayasam hastidvayase hastidvayasāni
Vocativehastidvayasa hastidvayase hastidvayasāni
Accusativehastidvayasam hastidvayase hastidvayasāni
Instrumentalhastidvayasena hastidvayasābhyām hastidvayasaiḥ
Dativehastidvayasāya hastidvayasābhyām hastidvayasebhyaḥ
Ablativehastidvayasāt hastidvayasābhyām hastidvayasebhyaḥ
Genitivehastidvayasasya hastidvayasayoḥ hastidvayasānām
Locativehastidvayase hastidvayasayoḥ hastidvayaseṣu

Compound hastidvayasa -

Adverb -hastidvayasam -hastidvayasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria