Declension table of ?hastidantaphalā

Deva

FeminineSingularDualPlural
Nominativehastidantaphalā hastidantaphale hastidantaphalāḥ
Vocativehastidantaphale hastidantaphale hastidantaphalāḥ
Accusativehastidantaphalām hastidantaphale hastidantaphalāḥ
Instrumentalhastidantaphalayā hastidantaphalābhyām hastidantaphalābhiḥ
Dativehastidantaphalāyai hastidantaphalābhyām hastidantaphalābhyaḥ
Ablativehastidantaphalāyāḥ hastidantaphalābhyām hastidantaphalābhyaḥ
Genitivehastidantaphalāyāḥ hastidantaphalayoḥ hastidantaphalānām
Locativehastidantaphalāyām hastidantaphalayoḥ hastidantaphalāsu

Adverb -hastidantaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria