Declension table of ?hasticāriṇī

Deva

FeminineSingularDualPlural
Nominativehasticāriṇī hasticāriṇyau hasticāriṇyaḥ
Vocativehasticāriṇi hasticāriṇyau hasticāriṇyaḥ
Accusativehasticāriṇīm hasticāriṇyau hasticāriṇīḥ
Instrumentalhasticāriṇyā hasticāriṇībhyām hasticāriṇībhiḥ
Dativehasticāriṇyai hasticāriṇībhyām hasticāriṇībhyaḥ
Ablativehasticāriṇyāḥ hasticāriṇībhyām hasticāriṇībhyaḥ
Genitivehasticāriṇyāḥ hasticāriṇyoḥ hasticāriṇīnām
Locativehasticāriṇyām hasticāriṇyoḥ hasticāriṇīṣu

Compound hasticāriṇi - hasticāriṇī -

Adverb -hasticāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria