Declension table of ?hastavinyāsa

Deva

MasculineSingularDualPlural
Nominativehastavinyāsaḥ hastavinyāsau hastavinyāsāḥ
Vocativehastavinyāsa hastavinyāsau hastavinyāsāḥ
Accusativehastavinyāsam hastavinyāsau hastavinyāsān
Instrumentalhastavinyāsena hastavinyāsābhyām hastavinyāsaiḥ hastavinyāsebhiḥ
Dativehastavinyāsāya hastavinyāsābhyām hastavinyāsebhyaḥ
Ablativehastavinyāsāt hastavinyāsābhyām hastavinyāsebhyaḥ
Genitivehastavinyāsasya hastavinyāsayoḥ hastavinyāsānām
Locativehastavinyāse hastavinyāsayoḥ hastavinyāseṣu

Compound hastavinyāsa -

Adverb -hastavinyāsam -hastavinyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria