Declension table of ?hastavat

Deva

MasculineSingularDualPlural
Nominativehastavān hastavantau hastavantaḥ
Vocativehastavan hastavantau hastavantaḥ
Accusativehastavantam hastavantau hastavataḥ
Instrumentalhastavatā hastavadbhyām hastavadbhiḥ
Dativehastavate hastavadbhyām hastavadbhyaḥ
Ablativehastavataḥ hastavadbhyām hastavadbhyaḥ
Genitivehastavataḥ hastavatoḥ hastavatām
Locativehastavati hastavatoḥ hastavatsu

Compound hastavat -

Adverb -hastavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria