Declension table of ?hastavāmā

Deva

FeminineSingularDualPlural
Nominativehastavāmā hastavāme hastavāmāḥ
Vocativehastavāme hastavāme hastavāmāḥ
Accusativehastavāmām hastavāme hastavāmāḥ
Instrumentalhastavāmayā hastavāmābhyām hastavāmābhiḥ
Dativehastavāmāyai hastavāmābhyām hastavāmābhyaḥ
Ablativehastavāmāyāḥ hastavāmābhyām hastavāmābhyaḥ
Genitivehastavāmāyāḥ hastavāmayoḥ hastavāmānām
Locativehastavāmāyām hastavāmayoḥ hastavāmāsu

Adverb -hastavāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria