Declension table of ?hastavāma

Deva

MasculineSingularDualPlural
Nominativehastavāmaḥ hastavāmau hastavāmāḥ
Vocativehastavāma hastavāmau hastavāmāḥ
Accusativehastavāmam hastavāmau hastavāmān
Instrumentalhastavāmena hastavāmābhyām hastavāmaiḥ hastavāmebhiḥ
Dativehastavāmāya hastavāmābhyām hastavāmebhyaḥ
Ablativehastavāmāt hastavāmābhyām hastavāmebhyaḥ
Genitivehastavāmasya hastavāmayoḥ hastavāmānām
Locativehastavāme hastavāmayoḥ hastavāmeṣu

Compound hastavāma -

Adverb -hastavāmam -hastavāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria