Declension table of ?hastasūtra

Deva

NeuterSingularDualPlural
Nominativehastasūtram hastasūtre hastasūtrāṇi
Vocativehastasūtra hastasūtre hastasūtrāṇi
Accusativehastasūtram hastasūtre hastasūtrāṇi
Instrumentalhastasūtreṇa hastasūtrābhyām hastasūtraiḥ
Dativehastasūtrāya hastasūtrābhyām hastasūtrebhyaḥ
Ablativehastasūtrāt hastasūtrābhyām hastasūtrebhyaḥ
Genitivehastasūtrasya hastasūtrayoḥ hastasūtrāṇām
Locativehastasūtre hastasūtrayoḥ hastasūtreṣu

Compound hastasūtra -

Adverb -hastasūtram -hastasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria