Declension table of ?hastasthayuga

Deva

MasculineSingularDualPlural
Nominativehastasthayugaḥ hastasthayugau hastasthayugāḥ
Vocativehastasthayuga hastasthayugau hastasthayugāḥ
Accusativehastasthayugam hastasthayugau hastasthayugān
Instrumentalhastasthayugena hastasthayugābhyām hastasthayugaiḥ hastasthayugebhiḥ
Dativehastasthayugāya hastasthayugābhyām hastasthayugebhyaḥ
Ablativehastasthayugāt hastasthayugābhyām hastasthayugebhyaḥ
Genitivehastasthayugasya hastasthayugayoḥ hastasthayugānām
Locativehastasthayuge hastasthayugayoḥ hastasthayugeṣu

Compound hastasthayuga -

Adverb -hastasthayugam -hastasthayugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria