Declension table of ?hastapuccha

Deva

NeuterSingularDualPlural
Nominativehastapuccham hastapucche hastapucchāni
Vocativehastapuccha hastapucche hastapucchāni
Accusativehastapuccham hastapucche hastapucchāni
Instrumentalhastapucchena hastapucchābhyām hastapucchaiḥ
Dativehastapucchāya hastapucchābhyām hastapucchebhyaḥ
Ablativehastapucchāt hastapucchābhyām hastapucchebhyaḥ
Genitivehastapucchasya hastapucchayoḥ hastapucchānām
Locativehastapucche hastapucchayoḥ hastapuccheṣu

Compound hastapuccha -

Adverb -hastapuccham -hastapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria