Declension table of ?hastaprada

Deva

NeuterSingularDualPlural
Nominativehastapradam hastaprade hastapradāni
Vocativehastaprada hastaprade hastapradāni
Accusativehastapradam hastaprade hastapradāni
Instrumentalhastapradena hastapradābhyām hastapradaiḥ
Dativehastapradāya hastapradābhyām hastapradebhyaḥ
Ablativehastapradāt hastapradābhyām hastapradebhyaḥ
Genitivehastapradasya hastapradayoḥ hastapradānām
Locativehastaprade hastapradayoḥ hastapradeṣu

Compound hastaprada -

Adverb -hastapradam -hastapradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria