Declension table of ?hastapāda

Deva

MasculineSingularDualPlural
Nominativehastapādaḥ hastapādau hastapādāḥ
Vocativehastapāda hastapādau hastapādāḥ
Accusativehastapādam hastapādau hastapādān
Instrumentalhastapādena hastapādābhyām hastapādaiḥ hastapādebhiḥ
Dativehastapādāya hastapādābhyām hastapādebhyaḥ
Ablativehastapādāt hastapādābhyām hastapādebhyaḥ
Genitivehastapādasya hastapādayoḥ hastapādānām
Locativehastapāde hastapādayoḥ hastapādeṣu

Compound hastapāda -

Adverb -hastapādam -hastapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria