Declension table of ?hastamuktāvalī

Deva

FeminineSingularDualPlural
Nominativehastamuktāvalī hastamuktāvalyau hastamuktāvalyaḥ
Vocativehastamuktāvali hastamuktāvalyau hastamuktāvalyaḥ
Accusativehastamuktāvalīm hastamuktāvalyau hastamuktāvalīḥ
Instrumentalhastamuktāvalyā hastamuktāvalībhyām hastamuktāvalībhiḥ
Dativehastamuktāvalyai hastamuktāvalībhyām hastamuktāvalībhyaḥ
Ablativehastamuktāvalyāḥ hastamuktāvalībhyām hastamuktāvalībhyaḥ
Genitivehastamuktāvalyāḥ hastamuktāvalyoḥ hastamuktāvalīnām
Locativehastamuktāvalyām hastamuktāvalyoḥ hastamuktāvalīṣu

Compound hastamuktāvali - hastamuktāvalī -

Adverb -hastamuktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria