Declension table of ?hastakohali

Deva

FeminineSingularDualPlural
Nominativehastakohaliḥ hastakohalī hastakohalayaḥ
Vocativehastakohale hastakohalī hastakohalayaḥ
Accusativehastakohalim hastakohalī hastakohalīḥ
Instrumentalhastakohalyā hastakohalibhyām hastakohalibhiḥ
Dativehastakohalyai hastakohalaye hastakohalibhyām hastakohalibhyaḥ
Ablativehastakohalyāḥ hastakohaleḥ hastakohalibhyām hastakohalibhyaḥ
Genitivehastakohalyāḥ hastakohaleḥ hastakohalyoḥ hastakohalīnām
Locativehastakohalyām hastakohalau hastakohalyoḥ hastakohaliṣu

Compound hastakohali -

Adverb -hastakohali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria