Declension table of ?hastakṛta

Deva

NeuterSingularDualPlural
Nominativehastakṛtam hastakṛte hastakṛtāni
Vocativehastakṛta hastakṛte hastakṛtāni
Accusativehastakṛtam hastakṛte hastakṛtāni
Instrumentalhastakṛtena hastakṛtābhyām hastakṛtaiḥ
Dativehastakṛtāya hastakṛtābhyām hastakṛtebhyaḥ
Ablativehastakṛtāt hastakṛtābhyām hastakṛtebhyaḥ
Genitivehastakṛtasya hastakṛtayoḥ hastakṛtānām
Locativehastakṛte hastakṛtayoḥ hastakṛteṣu

Compound hastakṛta -

Adverb -hastakṛtam -hastakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria