Declension table of ?hastagrāha

Deva

MasculineSingularDualPlural
Nominativehastagrāhaḥ hastagrāhau hastagrāhāḥ
Vocativehastagrāha hastagrāhau hastagrāhāḥ
Accusativehastagrāham hastagrāhau hastagrāhān
Instrumentalhastagrāheṇa hastagrāhābhyām hastagrāhaiḥ hastagrāhebhiḥ
Dativehastagrāhāya hastagrāhābhyām hastagrāhebhyaḥ
Ablativehastagrāhāt hastagrāhābhyām hastagrāhebhyaḥ
Genitivehastagrāhasya hastagrāhayoḥ hastagrāhāṇām
Locativehastagrāhe hastagrāhayoḥ hastagrāheṣu

Compound hastagrāha -

Adverb -hastagrāham -hastagrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria