Declension table of ?hastagāminī

Deva

FeminineSingularDualPlural
Nominativehastagāminī hastagāminyau hastagāminyaḥ
Vocativehastagāmini hastagāminyau hastagāminyaḥ
Accusativehastagāminīm hastagāminyau hastagāminīḥ
Instrumentalhastagāminyā hastagāminībhyām hastagāminībhiḥ
Dativehastagāminyai hastagāminībhyām hastagāminībhyaḥ
Ablativehastagāminyāḥ hastagāminībhyām hastagāminībhyaḥ
Genitivehastagāminyāḥ hastagāminyoḥ hastagāminīnām
Locativehastagāminyām hastagāminyoḥ hastagāminīṣu

Compound hastagāmini - hastagāminī -

Adverb -hastagāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria