Declension table of ?hastadīpa

Deva

MasculineSingularDualPlural
Nominativehastadīpaḥ hastadīpau hastadīpāḥ
Vocativehastadīpa hastadīpau hastadīpāḥ
Accusativehastadīpam hastadīpau hastadīpān
Instrumentalhastadīpena hastadīpābhyām hastadīpaiḥ hastadīpebhiḥ
Dativehastadīpāya hastadīpābhyām hastadīpebhyaḥ
Ablativehastadīpāt hastadīpābhyām hastadīpebhyaḥ
Genitivehastadīpasya hastadīpayoḥ hastadīpānām
Locativehastadīpe hastadīpayoḥ hastadīpeṣu

Compound hastadīpa -

Adverb -hastadīpam -hastadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria