Declension table of ?hastadatta

Deva

NeuterSingularDualPlural
Nominativehastadattam hastadatte hastadattāni
Vocativehastadatta hastadatte hastadattāni
Accusativehastadattam hastadatte hastadattāni
Instrumentalhastadattena hastadattābhyām hastadattaiḥ
Dativehastadattāya hastadattābhyām hastadattebhyaḥ
Ablativehastadattāt hastadattābhyām hastadattebhyaḥ
Genitivehastadattasya hastadattayoḥ hastadattānām
Locativehastadatte hastadattayoḥ hastadatteṣu

Compound hastadatta -

Adverb -hastadattam -hastadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria