Declension table of ?hastadatta

Deva

MasculineSingularDualPlural
Nominativehastadattaḥ hastadattau hastadattāḥ
Vocativehastadatta hastadattau hastadattāḥ
Accusativehastadattam hastadattau hastadattān
Instrumentalhastadattena hastadattābhyām hastadattaiḥ hastadattebhiḥ
Dativehastadattāya hastadattābhyām hastadattebhyaḥ
Ablativehastadattāt hastadattābhyām hastadattebhyaḥ
Genitivehastadattasya hastadattayoḥ hastadattānām
Locativehastadatte hastadattayoḥ hastadatteṣu

Compound hastadatta -

Adverb -hastadattam -hastadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria