Declension table of ?hastadakṣiṇa

Deva

NeuterSingularDualPlural
Nominativehastadakṣiṇam hastadakṣiṇe hastadakṣiṇāni
Vocativehastadakṣiṇa hastadakṣiṇe hastadakṣiṇāni
Accusativehastadakṣiṇam hastadakṣiṇe hastadakṣiṇāni
Instrumentalhastadakṣiṇena hastadakṣiṇābhyām hastadakṣiṇaiḥ
Dativehastadakṣiṇāya hastadakṣiṇābhyām hastadakṣiṇebhyaḥ
Ablativehastadakṣiṇāt hastadakṣiṇābhyām hastadakṣiṇebhyaḥ
Genitivehastadakṣiṇasya hastadakṣiṇayoḥ hastadakṣiṇānām
Locativehastadakṣiṇe hastadakṣiṇayoḥ hastadakṣiṇeṣu

Compound hastadakṣiṇa -

Adverb -hastadakṣiṇam -hastadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria