Declension table of ?hastacyutā

Deva

FeminineSingularDualPlural
Nominativehastacyutā hastacyute hastacyutāḥ
Vocativehastacyute hastacyute hastacyutāḥ
Accusativehastacyutām hastacyute hastacyutāḥ
Instrumentalhastacyutayā hastacyutābhyām hastacyutābhiḥ
Dativehastacyutāyai hastacyutābhyām hastacyutābhyaḥ
Ablativehastacyutāyāḥ hastacyutābhyām hastacyutābhyaḥ
Genitivehastacyutāyāḥ hastacyutayoḥ hastacyutānām
Locativehastacyutāyām hastacyutayoḥ hastacyutāsu

Adverb -hastacyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria