Declension table of ?hastacchedana

Deva

MasculineSingularDualPlural
Nominativehastacchedanaḥ hastacchedanau hastacchedanāḥ
Vocativehastacchedana hastacchedanau hastacchedanāḥ
Accusativehastacchedanam hastacchedanau hastacchedanān
Instrumentalhastacchedanena hastacchedanābhyām hastacchedanaiḥ hastacchedanebhiḥ
Dativehastacchedanāya hastacchedanābhyām hastacchedanebhyaḥ
Ablativehastacchedanāt hastacchedanābhyām hastacchedanebhyaḥ
Genitivehastacchedanasya hastacchedanayoḥ hastacchedanānām
Locativehastacchedane hastacchedanayoḥ hastacchedaneṣu

Compound hastacchedana -

Adverb -hastacchedanam -hastacchedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria