Declension table of ?hastabhraṃśin

Deva

NeuterSingularDualPlural
Nominativehastabhraṃśi hastabhraṃśinī hastabhraṃśīni
Vocativehastabhraṃśin hastabhraṃśi hastabhraṃśinī hastabhraṃśīni
Accusativehastabhraṃśi hastabhraṃśinī hastabhraṃśīni
Instrumentalhastabhraṃśinā hastabhraṃśibhyām hastabhraṃśibhiḥ
Dativehastabhraṃśine hastabhraṃśibhyām hastabhraṃśibhyaḥ
Ablativehastabhraṃśinaḥ hastabhraṃśibhyām hastabhraṃśibhyaḥ
Genitivehastabhraṃśinaḥ hastabhraṃśinoḥ hastabhraṃśinām
Locativehastabhraṃśini hastabhraṃśinoḥ hastabhraṃśiṣu

Compound hastabhraṃśi -

Adverb -hastabhraṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria