Declension table of ?hastāvāpin

Deva

MasculineSingularDualPlural
Nominativehastāvāpī hastāvāpinau hastāvāpinaḥ
Vocativehastāvāpin hastāvāpinau hastāvāpinaḥ
Accusativehastāvāpinam hastāvāpinau hastāvāpinaḥ
Instrumentalhastāvāpinā hastāvāpibhyām hastāvāpibhiḥ
Dativehastāvāpine hastāvāpibhyām hastāvāpibhyaḥ
Ablativehastāvāpinaḥ hastāvāpibhyām hastāvāpibhyaḥ
Genitivehastāvāpinaḥ hastāvāpinoḥ hastāvāpinām
Locativehastāvāpini hastāvāpinoḥ hastāvāpiṣu

Compound hastāvāpi -

Adverb -hastāvāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria