Declension table of ?hastāmalakasaṃvādastotra

Deva

NeuterSingularDualPlural
Nominativehastāmalakasaṃvādastotram hastāmalakasaṃvādastotre hastāmalakasaṃvādastotrāṇi
Vocativehastāmalakasaṃvādastotra hastāmalakasaṃvādastotre hastāmalakasaṃvādastotrāṇi
Accusativehastāmalakasaṃvādastotram hastāmalakasaṃvādastotre hastāmalakasaṃvādastotrāṇi
Instrumentalhastāmalakasaṃvādastotreṇa hastāmalakasaṃvādastotrābhyām hastāmalakasaṃvādastotraiḥ
Dativehastāmalakasaṃvādastotrāya hastāmalakasaṃvādastotrābhyām hastāmalakasaṃvādastotrebhyaḥ
Ablativehastāmalakasaṃvādastotrāt hastāmalakasaṃvādastotrābhyām hastāmalakasaṃvādastotrebhyaḥ
Genitivehastāmalakasaṃvādastotrasya hastāmalakasaṃvādastotrayoḥ hastāmalakasaṃvādastotrāṇām
Locativehastāmalakasaṃvādastotre hastāmalakasaṃvādastotrayoḥ hastāmalakasaṃvādastotreṣu

Compound hastāmalakasaṃvādastotra -

Adverb -hastāmalakasaṃvādastotram -hastāmalakasaṃvādastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria