Declension table of ?hastāmalakaṭīkā

Deva

FeminineSingularDualPlural
Nominativehastāmalakaṭīkā hastāmalakaṭīke hastāmalakaṭīkāḥ
Vocativehastāmalakaṭīke hastāmalakaṭīke hastāmalakaṭīkāḥ
Accusativehastāmalakaṭīkām hastāmalakaṭīke hastāmalakaṭīkāḥ
Instrumentalhastāmalakaṭīkayā hastāmalakaṭīkābhyām hastāmalakaṭīkābhiḥ
Dativehastāmalakaṭīkāyai hastāmalakaṭīkābhyām hastāmalakaṭīkābhyaḥ
Ablativehastāmalakaṭīkāyāḥ hastāmalakaṭīkābhyām hastāmalakaṭīkābhyaḥ
Genitivehastāmalakaṭīkāyāḥ hastāmalakaṭīkayoḥ hastāmalakaṭīkānām
Locativehastāmalakaṭīkāyām hastāmalakaṭīkayoḥ hastāmalakaṭīkāsu

Adverb -hastāmalakaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria