Declension table of ?hastāgra

Deva

NeuterSingularDualPlural
Nominativehastāgram hastāgre hastāgrāṇi
Vocativehastāgra hastāgre hastāgrāṇi
Accusativehastāgram hastāgre hastāgrāṇi
Instrumentalhastāgreṇa hastāgrābhyām hastāgraiḥ
Dativehastāgrāya hastāgrābhyām hastāgrebhyaḥ
Ablativehastāgrāt hastāgrābhyām hastāgrebhyaḥ
Genitivehastāgrasya hastāgrayoḥ hastāgrāṇām
Locativehastāgre hastāgrayoḥ hastāgreṣu

Compound hastāgra -

Adverb -hastāgram -hastāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria