Declension table of ?hastāṅguli

Deva

FeminineSingularDualPlural
Nominativehastāṅguliḥ hastāṅgulī hastāṅgulayaḥ
Vocativehastāṅgule hastāṅgulī hastāṅgulayaḥ
Accusativehastāṅgulim hastāṅgulī hastāṅgulīḥ
Instrumentalhastāṅgulyā hastāṅgulibhyām hastāṅgulibhiḥ
Dativehastāṅgulyai hastāṅgulaye hastāṅgulibhyām hastāṅgulibhyaḥ
Ablativehastāṅgulyāḥ hastāṅguleḥ hastāṅgulibhyām hastāṅgulibhyaḥ
Genitivehastāṅgulyāḥ hastāṅguleḥ hastāṅgulyoḥ hastāṅgulīnām
Locativehastāṅgulyām hastāṅgulau hastāṅgulyoḥ hastāṅguliṣu

Compound hastāṅguli -

Adverb -hastāṅguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria