Declension table of ?haryatvata

Deva

MasculineSingularDualPlural
Nominativeharyatvataḥ haryatvatau haryatvatāḥ
Vocativeharyatvata haryatvatau haryatvatāḥ
Accusativeharyatvatam haryatvatau haryatvatān
Instrumentalharyatvatena haryatvatābhyām haryatvataiḥ haryatvatebhiḥ
Dativeharyatvatāya haryatvatābhyām haryatvatebhyaḥ
Ablativeharyatvatāt haryatvatābhyām haryatvatebhyaḥ
Genitiveharyatvatasya haryatvatayoḥ haryatvatānām
Locativeharyatvate haryatvatayoḥ haryatvateṣu

Compound haryatvata -

Adverb -haryatvatam -haryatvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria