Declension table of ?haryaṅga

Deva

MasculineSingularDualPlural
Nominativeharyaṅgaḥ haryaṅgau haryaṅgāḥ
Vocativeharyaṅga haryaṅgau haryaṅgāḥ
Accusativeharyaṅgam haryaṅgau haryaṅgān
Instrumentalharyaṅgeṇa haryaṅgābhyām haryaṅgaiḥ haryaṅgebhiḥ
Dativeharyaṅgāya haryaṅgābhyām haryaṅgebhyaḥ
Ablativeharyaṅgāt haryaṅgābhyām haryaṅgebhyaḥ
Genitiveharyaṅgasya haryaṅgayoḥ haryaṅgāṇām
Locativeharyaṅge haryaṅgayoḥ haryaṅgeṣu

Compound haryaṅga -

Adverb -haryaṅgam -haryaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria