Declension table of ?harmyāṅgana

Deva

NeuterSingularDualPlural
Nominativeharmyāṅganam harmyāṅgane harmyāṅganāni
Vocativeharmyāṅgana harmyāṅgane harmyāṅganāni
Accusativeharmyāṅganam harmyāṅgane harmyāṅganāni
Instrumentalharmyāṅganena harmyāṅganābhyām harmyāṅganaiḥ
Dativeharmyāṅganāya harmyāṅganābhyām harmyāṅganebhyaḥ
Ablativeharmyāṅganāt harmyāṅganābhyām harmyāṅganebhyaḥ
Genitiveharmyāṅganasya harmyāṅganayoḥ harmyāṅganānām
Locativeharmyāṅgane harmyāṅganayoḥ harmyāṅganeṣu

Compound harmyāṅgana -

Adverb -harmyāṅganam -harmyāṅganāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria