Declension table of ?harivyāsadeva

Deva

MasculineSingularDualPlural
Nominativeharivyāsadevaḥ harivyāsadevau harivyāsadevāḥ
Vocativeharivyāsadeva harivyāsadevau harivyāsadevāḥ
Accusativeharivyāsadevam harivyāsadevau harivyāsadevān
Instrumentalharivyāsadevena harivyāsadevābhyām harivyāsadevaiḥ harivyāsadevebhiḥ
Dativeharivyāsadevāya harivyāsadevābhyām harivyāsadevebhyaḥ
Ablativeharivyāsadevāt harivyāsadevābhyām harivyāsadevebhyaḥ
Genitiveharivyāsadevasya harivyāsadevayoḥ harivyāsadevānām
Locativeharivyāsadeve harivyāsadevayoḥ harivyāsadeveṣu

Compound harivyāsadeva -

Adverb -harivyāsadevam -harivyāsadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria