Declension table of ?harivāsa

Deva

MasculineSingularDualPlural
Nominativeharivāsaḥ harivāsau harivāsāḥ
Vocativeharivāsa harivāsau harivāsāḥ
Accusativeharivāsam harivāsau harivāsān
Instrumentalharivāsena harivāsābhyām harivāsaiḥ harivāsebhiḥ
Dativeharivāsāya harivāsābhyām harivāsebhyaḥ
Ablativeharivāsāt harivāsābhyām harivāsebhyaḥ
Genitiveharivāsasya harivāsayoḥ harivāsānām
Locativeharivāse harivāsayoḥ harivāseṣu

Compound harivāsa -

Adverb -harivāsam -harivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria