Declension table of ?harivāhana

Deva

MasculineSingularDualPlural
Nominativeharivāhanaḥ harivāhanau harivāhanāḥ
Vocativeharivāhana harivāhanau harivāhanāḥ
Accusativeharivāhanam harivāhanau harivāhanān
Instrumentalharivāhanena harivāhanābhyām harivāhanaiḥ harivāhanebhiḥ
Dativeharivāhanāya harivāhanābhyām harivāhanebhyaḥ
Ablativeharivāhanāt harivāhanābhyām harivāhanebhyaḥ
Genitiveharivāhanasya harivāhanayoḥ harivāhanānām
Locativeharivāhane harivāhanayoḥ harivāhaneṣu

Compound harivāhana -

Adverb -harivāhanam -harivāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria