Declension table of ?harivāghala

Deva

MasculineSingularDualPlural
Nominativeharivāghalaḥ harivāghalau harivāghalāḥ
Vocativeharivāghala harivāghalau harivāghalāḥ
Accusativeharivāghalam harivāghalau harivāghalān
Instrumentalharivāghalena harivāghalābhyām harivāghalaiḥ harivāghalebhiḥ
Dativeharivāghalāya harivāghalābhyām harivāghalebhyaḥ
Ablativeharivāghalāt harivāghalābhyām harivāghalebhyaḥ
Genitiveharivāghalasya harivāghalayoḥ harivāghalānām
Locativeharivāghale harivāghalayoḥ harivāghaleṣu

Compound harivāghala -

Adverb -harivāghalam -harivāghalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria