Declension table of ?harivaṃśya

Deva

NeuterSingularDualPlural
Nominativeharivaṃśyam harivaṃśye harivaṃśyāni
Vocativeharivaṃśya harivaṃśye harivaṃśyāni
Accusativeharivaṃśyam harivaṃśye harivaṃśyāni
Instrumentalharivaṃśyena harivaṃśyābhyām harivaṃśyaiḥ
Dativeharivaṃśyāya harivaṃśyābhyām harivaṃśyebhyaḥ
Ablativeharivaṃśyāt harivaṃśyābhyām harivaṃśyebhyaḥ
Genitiveharivaṃśyasya harivaṃśyayoḥ harivaṃśyānām
Locativeharivaṃśye harivaṃśyayoḥ harivaṃśyeṣu

Compound harivaṃśya -

Adverb -harivaṃśyam -harivaṃśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria