Declension table of ?harivaṃśavilāsa

Deva

MasculineSingularDualPlural
Nominativeharivaṃśavilāsaḥ harivaṃśavilāsau harivaṃśavilāsāḥ
Vocativeharivaṃśavilāsa harivaṃśavilāsau harivaṃśavilāsāḥ
Accusativeharivaṃśavilāsam harivaṃśavilāsau harivaṃśavilāsān
Instrumentalharivaṃśavilāsena harivaṃśavilāsābhyām harivaṃśavilāsaiḥ harivaṃśavilāsebhiḥ
Dativeharivaṃśavilāsāya harivaṃśavilāsābhyām harivaṃśavilāsebhyaḥ
Ablativeharivaṃśavilāsāt harivaṃśavilāsābhyām harivaṃśavilāsebhyaḥ
Genitiveharivaṃśavilāsasya harivaṃśavilāsayoḥ harivaṃśavilāsānām
Locativeharivaṃśavilāse harivaṃśavilāsayoḥ harivaṃśavilāseṣu

Compound harivaṃśavilāsa -

Adverb -harivaṃśavilāsam -harivaṃśavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria