Declension table of ?harivaṃśadeva

Deva

MasculineSingularDualPlural
Nominativeharivaṃśadevaḥ harivaṃśadevau harivaṃśadevāḥ
Vocativeharivaṃśadeva harivaṃśadevau harivaṃśadevāḥ
Accusativeharivaṃśadevam harivaṃśadevau harivaṃśadevān
Instrumentalharivaṃśadevena harivaṃśadevābhyām harivaṃśadevaiḥ harivaṃśadevebhiḥ
Dativeharivaṃśadevāya harivaṃśadevābhyām harivaṃśadevebhyaḥ
Ablativeharivaṃśadevāt harivaṃśadevābhyām harivaṃśadevebhyaḥ
Genitiveharivaṃśadevasya harivaṃśadevayoḥ harivaṃśadevānām
Locativeharivaṃśadeve harivaṃśadevayoḥ harivaṃśadeveṣu

Compound harivaṃśadeva -

Adverb -harivaṃśadevam -harivaṃśadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria