Declension table of ?harivṛkṣa

Deva

MasculineSingularDualPlural
Nominativeharivṛkṣaḥ harivṛkṣau harivṛkṣāḥ
Vocativeharivṛkṣa harivṛkṣau harivṛkṣāḥ
Accusativeharivṛkṣam harivṛkṣau harivṛkṣān
Instrumentalharivṛkṣeṇa harivṛkṣābhyām harivṛkṣaiḥ harivṛkṣebhiḥ
Dativeharivṛkṣāya harivṛkṣābhyām harivṛkṣebhyaḥ
Ablativeharivṛkṣāt harivṛkṣābhyām harivṛkṣebhyaḥ
Genitiveharivṛkṣasya harivṛkṣayoḥ harivṛkṣāṇām
Locativeharivṛkṣe harivṛkṣayoḥ harivṛkṣeṣu

Compound harivṛkṣa -

Adverb -harivṛkṣam -harivṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria