Declension table of ?harivṛṣa

Deva

NeuterSingularDualPlural
Nominativeharivṛṣam harivṛṣe harivṛṣāṇi
Vocativeharivṛṣa harivṛṣe harivṛṣāṇi
Accusativeharivṛṣam harivṛṣe harivṛṣāṇi
Instrumentalharivṛṣeṇa harivṛṣābhyām harivṛṣaiḥ
Dativeharivṛṣāya harivṛṣābhyām harivṛṣebhyaḥ
Ablativeharivṛṣāt harivṛṣābhyām harivṛṣebhyaḥ
Genitiveharivṛṣasya harivṛṣayoḥ harivṛṣāṇām
Locativeharivṛṣe harivṛṣayoḥ harivṛṣeṣu

Compound harivṛṣa -

Adverb -harivṛṣam -harivṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria