Declension table of ?haritvat

Deva

NeuterSingularDualPlural
Nominativeharitvat haritvantī haritvatī haritvanti
Vocativeharitvat haritvantī haritvatī haritvanti
Accusativeharitvat haritvantī haritvatī haritvanti
Instrumentalharitvatā haritvadbhyām haritvadbhiḥ
Dativeharitvate haritvadbhyām haritvadbhyaḥ
Ablativeharitvataḥ haritvadbhyām haritvadbhyaḥ
Genitiveharitvataḥ haritvatoḥ haritvatām
Locativeharitvati haritvatoḥ haritvatsu

Adverb -haritvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria