Declension table of haritaśāka

Deva

MasculineSingularDualPlural
Nominativeharitaśākaḥ haritaśākau haritaśākāḥ
Vocativeharitaśāka haritaśākau haritaśākāḥ
Accusativeharitaśākam haritaśākau haritaśākān
Instrumentalharitaśākena haritaśākābhyām haritaśākaiḥ haritaśākebhiḥ
Dativeharitaśākāya haritaśākābhyām haritaśākebhyaḥ
Ablativeharitaśākāt haritaśākābhyām haritaśākebhyaḥ
Genitiveharitaśākasya haritaśākayoḥ haritaśākānām
Locativeharitaśāke haritaśākayoḥ haritaśākeṣu

Compound haritaśāka -

Adverb -haritaśākam -haritaśākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria