Declension table of ?haritajambhan

Deva

MasculineSingularDualPlural
Nominativeharitajambhā haritajambhānau haritajambhānaḥ
Vocativeharitajambhan haritajambhānau haritajambhānaḥ
Accusativeharitajambhānam haritajambhānau haritajambhnaḥ
Instrumentalharitajambhnā haritajambhabhyām haritajambhabhiḥ
Dativeharitajambhne haritajambhabhyām haritajambhabhyaḥ
Ablativeharitajambhnaḥ haritajambhabhyām haritajambhabhyaḥ
Genitiveharitajambhnaḥ haritajambhnoḥ haritajambhnām
Locativeharitajambhni haritajambhani haritajambhnoḥ haritajambhasu

Compound haritajambha -

Adverb -haritajambham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria