Declension table of ?haritadhānya

Deva

NeuterSingularDualPlural
Nominativeharitadhānyam haritadhānye haritadhānyāni
Vocativeharitadhānya haritadhānye haritadhānyāni
Accusativeharitadhānyam haritadhānye haritadhānyāni
Instrumentalharitadhānyena haritadhānyābhyām haritadhānyaiḥ
Dativeharitadhānyāya haritadhānyābhyām haritadhānyebhyaḥ
Ablativeharitadhānyāt haritadhānyābhyām haritadhānyebhyaḥ
Genitiveharitadhānyasya haritadhānyayoḥ haritadhānyānām
Locativeharitadhānye haritadhānyayoḥ haritadhānyeṣu

Compound haritadhānya -

Adverb -haritadhānyam -haritadhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria